Энциклопедия

Viṣṇujana Sandhi

Автор: dimka. Опубликовано в Санскрит

 

1.2  Sandhi

Соединения звуков

1.2.2 Viṣṇujana Sandhi

Соединения согласных

 

|viṣṇudāso viṣṇupadānte harighoṣe ca harigadā |1111
vāgacyutasya, vāggovindasya, ṣaḍgopikā, bhagavadicchā, kakubviṣṇoḥ ||61||

Viṣṇudāsа, в конце слова или следуя за Harighoṣa, становится Harigadā
k + acyutasya = vāgacyutasya - речь Ачьюты
k + govindasya = vāggovindasya - речь Говинды
ṣa + gopikā =ṣagopikā - шесть гопи
bhagavat + icchā = bhagavadicchā - женание Господа
kakubh + viṣṇoḥ = kakubviṣṇoḥ -

|hariveṇau hariveṇur vā |
jagadnāthaḥ jagannāthaḥ ityādi ||62||

Следуя за Hariveṇu, Viṣṇudāsa выборочно становится Hariveṇu

jagat + nāthaḥ = jagadnāthaḥ или jagannāthaḥ - Покловитель вселенной

|yādava-mātre harikamalam |
vākkṛṣṇasya ||63||

Когда следует любой Yādava, Viṣṇudāsa становится (или остается) Harikamala

k + kṛṣṇasya = vākkṛṣṇasya  - слова Кришны

|tataḥ śaś cho vā |
suvākchauriḥ ||64|| 

Если Yādava следует за Viṣṇudāsa, ś необязательно становится ch

suvāk + śauriḥ = suvākchauriḥ - говорливый герой

|ho harighoṣaḥ |
vāghareḥ vāgghareḥ ityādi ||65||

После Viṣṇudāsa, "h" невсегда становится [соответствующим] Harighoṣa

k + hareh = vāgdhareḥ или vāghareḥ

|da-tau pravarṇau‚ la-ca-ṭa-vargeṣu nityam |
tallakṣmīpateḥ ityādi ||66||

Вслед за l, ca-varga, ṭa-varga, буквы t и d всегда будет меняться на букву которой они предшествуют.

tad + lakṣmīpateḥ = tallakṣmīpateḥ - это супруг Лакшми

|taś ca śe |
tacśaureḥ ||67||

Когда следует за ś, t становится c.

tat + śaureḥ = tacśaureḥ 

|no’ntaś ca-chayoḥ śa-rāmaḥ, ṭaṭha-rāmaḥ ṣa-rāmaḥ, tatha-rāmaḥ sa-rāmaḥ, viṣṇu-cakra-pūrvo viṣṇu-cāpa-pūrvo vā |
bhagavāṃśscalati, bhagavāṃśchādayati, bhagavāṃṣṭīkate, bhagavāṃṣṭhakkuraḥ, bhagavāṃstarati, bhagavāṃsthūtkaroti ||68||

Если слово заканчивается на "n", а за ним следует c/ch, ṭ/ṭh или t/th, тогда ś, ṣ, или s вставляют соответственно. "N", затем представляется как ​​Viṣṇucakra или, по желанию, Viṣṇucāpa

bhagavān + calati = bhagavāṃśscalati - качать Бхагавана
bhagavān + chādayati = bhagavāṃśchādayati - окутать Бхагавана 
bhagavān + īkate = bhagavāṃṣṭīkate - объяснить Бхагавана
bhagavān + ṭhakkuraḥ = bhagavāṃṣṭhakkuraḥа - почитание Бхагавана
bhagavān + tarati = bhagavāṃstarati - перевезти Бхагавана
bhagavān + thūtkaroti = bhagavāṃsthūtkaroti - 

śe cānto vā |
bhagavāñc śūraḥ, bhagavāñ śūraḥ, bhagavāñc chūraḥ ||69||

Следующая за ś, n становится ñ. Вставка c не является обязательной.
bhagavāñc śūraḥ
bhagavāñ śūraḥ
bhagavāñc chūraḥ - Герой Бхагаван

mo viṣṇucakraṃ viṣṇujane |
kṛṣṇaṃ smarati ||70||
После Viṣṇujana, m обозначается Viṣṇucakra.
kṛṣṇam + smarati = kṛṣṇa smarati - помнить Кришну

viṣṇucakrasya hari-veṇur viṣṇuvarge viṣṇupadāntasya tu vā |
kṛṣṇaṅkīrtayati kṛṣṇambhajati va | vargādanyatra na - saṁvatsaraḥ ||71||

При последующей Viṣṇuvarga, Viṣṇucakra становится Hariveṇu у этого Viṣṇuvarga, но в конце слова это необязательно. (Это означает, что он не является обязательным в слове.)
kṛṣṇa + kīrtayati = kṛṣṇaṃ kīrtayati или kṛṣṇakīrtayati - повторять Кришна
kṛṣṇa+ bhajati = kṛṣṇaṃ bhajati или kṛṣṇambhajati - поклонятся Кришне

Когда после Viṣṇujana ни в Viṣṇuvarga, этого не происходит - saṃvatsaraḥ

dviḥ sarveśvara-mātrācchaḥ |
kṛṣṇacchatram ||72||

Следующий за Sarveśvara, ch удваивается [став cch].
kṛṣṇa + chatram = kṛṣṇacchatram - зонтик Кришны

āṅ-māṅbhyāṁ nityam |
ācchādayati, mācchādayati ||73||

Ch всегда удвоилось после ā и mā.
ā + chādayati = ācchādayati - Покрывающий
+ chidat = mācchidat - Неуничтожимый 

vāmanāt ṅa-ṇa-nā dviḥ sarveśvare |
paryaṅṅanantaḥ, sugaṇṇanantaḥ, kurvannasti ||74||

Предшествуя Vāmana и после Sarveśvara, ṅ, ṇ и n удваиваются.
parya + ananta = paryaṅṅanantaḥ - Ложе из Ананты
suga + ananta = sugaṇṇanantaḥ - 
kurvan + asti = kurvannasti

viṣṇujane viṣṇujano vā, ha-rau vinā |
dadhyupendrasya daddhyupendrasya  va ||75||

Viṣṇujana, за исключением h и г, когда предшествует Vāmana и следует за еще одним Viṣṇujana, необязательно дублируется.
dadhi + upendrasya = dadhyupendrasya или daddhyupendrasya 

ra-rāmāt sarveśvare tu harigotraṁ vinā |
haryāsanaṃ, haryyāsanaṃ va, kārṣṇaṃ, kārṣṣṇaṃ va ||76||

Viṣṇujana, за исключением Harighoṣas, необязательно удваиваться, когда предшествует r и либо следует Viṣṇujana или Sarveśvara
hari + āsanam. = haryāsanaṃ или haryyāsanaṃ - Сидение Хари
kār +ṇaṃ = kārṇaṃ или kārṣṣṇaṃ - 

viṣṇujanād viṣṇudāsasyādarśanaṁ sa-varge viṣṇudāse |
bhagavāñc chūraḥ bhagavāñc chūraḥ va ||77||

После Viṣṇujana, Viṣṇudāsa необязательно исчезает, если Viṣṇudāsa следует той же группы.
bhagavān + chūraḥ = bhagavāñc chūraḥ или bhagavāñ chūraḥ

sa-rāme ṭa-nābhyaṁ tug veti vaktavyam |
ṣaṭtsādhavaḥ bhagavāntsādhuḥ ||78||

Когда ṭ или n следуют за s, t необязательно вставлять между ними.
ṣa + sādhavaḥ =ṣaṭtsādhavaḥ
bhagavān + sādhuḥ = bhagavāntsādhuḥ

iti viṣṇujana-sandhiḥ

Так это были соединения согласных