Viṣṇusarga-sandha

Опубликовано в Санскрит

 

1.2  Sandhi

Соединения звуков

1.2.3 Viṣṇusarga-sandha

Соединения с висаргой


1111 

viṣṇusargaḥ pa-phayor upadhmānīyaḥ, ka-khayor jihvā-mūlīyo vā | 

kṛṣṇaḥ phalam, kṛṣṇaXp phalam; kṛṣṇaḥ paramaḥ, kṛṣṇaXp paramaḥ; kaḥ kṛṣṇaḥ, kaXk kṛṣṇaḥ; kṛṣṇaḥ khelati, kṛṣṇaXk khelati ||79||

Viṣṇusarga перед буквами p или рh становится upadhmānīya, a перед k или kh становится jihvāmūlīya. Эти изменения не являются обязательными.

kṛṣṇa phalam или kṛṣṇaXp phalam;
kṛṣṇa paramaḥ или kṛṣṇaXp paramaḥ;
ka kṛṣṇaḥ или kaXk kṛṣṇaḥ;
kṛṣṇa
khelati или kṛṣṇaXk khelati.

Upadhmānīya произносится как "f" и jihvāmūlīya произносится как "h".

 

ca-chayoḥ śa-rāma ṭa-ṭhayoḥ ṣa-rāmas ta-thayoḥ sa-rāmaḥ |
kṛṣṇaścarati, kṛṣṇaśchādayati, kṛṣṇaṣṭīkate, kaṣṭharāmaḥ, kṛṣṇastarati, kṛṣṇasthūtkaroti ||80||

 

Viṣṇusarga перед буквой c или ch становится ś, перед ṭ или ṭh становится ṣ, и перед t или th становится s.

kṛṣṇa + carati = kṛṣṇaścarati;
kṛṣṇa + chādayati = kṛṣṇaśchādayati;
kṛṣṇa + īkate = kṛṣṇaṭīkate;
ka + ṭharāmaḥ = kaṭharāmaḥ;
kṛṣṇa + tarati = kṛṣṇastarati;
kṛṣṇa + thūtkaroti = kṛṣṇasthūtkaroti. 

śauriṣu śaurir vā |

kṛṣṇaś śaraṇam,kṛṣṇaṣ ṣaṇḍo, hares surabhi ||81||

Viṣṇusarga перед Śauri необязательно становится таким же Śauri.

kṛṣṇaḥ śaraṇam или kṛṣṇaś śaraṇam;
kṛṣṇaḥ ṣaṇḍo или kṛṣṇaṣ ṣaṇḍo;
hareḥ surabhi или hares surabhi.
 

 

ād a-rāma-gopālayor ur nityam |
kṛṣṇo ’tra, kṛṣṇo gacchati ||82||

Viṣṇusarga предшествующая букве a или за которой следует буква a или Gopāla всегда становится буквой u.

kṛṣṇa + atra = kṛṣṇa + u + atra = kṛṣṇo ’tra;
kṛṣṇa + gacchati = kṛṇa + u + gacchati = kṛṣṇo gacchati.

a-dvaya-bho-bhago-aghobhyo lopyaḥ,
sarveśvare tu yaś ca, na ca lopye sandhiḥ |
kṛṣṇa iha, kṛṣṇayiha vā; kṛṣṇā atra, kṛṣṇāyatra vā; bho ananta, bhoyananta vā; bhago ananta, bhagoyananta vā; agho avaiṣṇava, aghoyavaiṣṇava vā ||83||

Viṣṇusarga отбрасывается после адвайа (a или ā) и после слов bho, bhago и agho, если за ним следует Sarveśvara или Gopāla. Если за ним следует Sarveśvara буква u необязательно вставляется, и когда Viṣṇusarga игнорируется без дальнейшей сандхи.

kṛṣṇa iha или kṛṣṇayiha;
kṛṣṇā atra или kṛṣṇāyatra;
bho ananta или bhoyananta;
bhago ananta или bhagoyananta;
agho avaiṣṇava или aghoyavaiṣṇava.

Это не относится к ситуации, когда следующая Sarveśvara это "a", или Viṣṇusarga предшествует "а" и последует за ним Gopāla, что рассматривалось в предыдущей сутре.

ra īśvarāt sarveśvara-gopālayoḥ |
hareridam, harirgacchati ||84||

Viṣṇusarga становится буквой "r", когда ей предшествует Īśvara и следует Sarveśvara или Gopāla.

hare + idam = hareridam;
hari + gacchati = harirgacchati. 

ahno viṣṇusargasya ro rātri-rūpa-rathāntarād anyeṣu |

aharahaḥ, ahargaṇaḥ, ahaḥ pati ||85|| 

Viṣṇusarga перед словом ahaḥ становится буквой r, когда следует любое слово, начинающееся с Sarveśvara или Gopāla, за исключением слов rūpa, rātri, и rathāntara.

aha + ahaḥ = aharahaḥ;
aha + gaṇaḥ = ahargaṇaḥ;
aha + pati = ahapati [т.к. буква p является одним из Ядавов правило не применяется здесь].

ro re lopyaḥ, pūrvaś ca trivikramaḥ |
bhrataḥ + rāmānujaṃ paśya = bhratā rāmānujaṃ paśya;
hariḥ + rādhāpriyaḥ = harī rādhāpriyaḥ ||86||

Существует элизия (отпадение звука) буквы r перед буквой r и гласная, которая предшествует им становится Trivikrama.

bhrataḥ + rāmānujaṃ paśya = bhratar + rāmānujaṃ paśya = bhratā rāmānujaṃ paśya;
hariḥ + rādhāpriyaḥ = harir + rādhāpriyaḥ = harī rādhāpriyaḥ

 

iti viṣṇusarga-sandhiḥ ||
Так это были соединения с висаргой

 

iti śrī-śrī-saṃkṣepa-harināmāmṛtarvya-vaiṣṇavavyākaraṇe
saṁjñā-sandhi-prakaraṇaṁ prathamaṁ samāptam ||1||

Так заканчивается первая глав Śrī-Śrī-Saṃkṣepa-Harināmāmṛta Vyākaraṇа "Термины" и "Сандхи"