Sarveśvara-sandhi

Опубликовано в Санскрит

 

1.2  Sandhi

Соединения звуков

1.2.1 Sarveśvara-sandhi

Соединения гласных

yadidaṁ sandhinirmāṇaṁ varṇānāmārabhe mudā |
tena me kṛṣṇapādābhje manaḥsandhirvidhīyatām ||

Я с радостью начинаю демонстрацию сочетания звуков, пусть мой ум быдет связан с лотосными стопами Кришны

sandhirekapade nityaṁ nityaṁ dhātūpasargayoḥ |
anityaṁ sūtranideśe 'nyatra cānityamiṣyate ||

Сандхи необходимые внутри слова, между корнем слова и его префиксом, необязательны в предписаниях сутр, а также необязательны повсеместно.

|daśāvatāra ekātmake militvā trivikrama|
kṛṣṇāgre, rādhāgatā, hari harīti, harīhā, viṣṇūdayaḥ, viṣṇūḍhā, narabhrātṝṣiḥ, gamḹkāraḥ ||40||

Daśāvatāra с последующим своим Ekātmaka образует Trivikrama1111

kṛṣṇa + agre = kṛṣṇāgre -  перед Кришной
rādhā + āgatā = rādhāgatā -
Радха пришла
hari hari + iti = hari harīti - "Хари Хари!"
hari + īhā = harīhā - игра 
Хари
viṣṇu + udayaḥ = viṣṇūdayaḥ -
появление (восход) Вишну
viṣṇu + ūḍhā = viṣṇūḍhā -
Супруга Вишну
narabhrāt +ṣiḥ = narabhrātṣiḥ -
брат Нары, мудрец Наранарайана
gam +kāraḥ = gamkāraḥ
 - дхату "гам(л.)" и звук "л."

| advayamidvaye e |
yādavendraḥ, gokuleśaḥ, mathureśaḥ ||41||

A или ā c последующим i или ī объединяясь образуют "e"

yādava + indraḥ = yādavendraḥ - Лучший из Йаду
gokula + īśa = gokuleśaḥ - Повелитель Гокулы
mathurā + īśaḥ = mathureśaḥ - Повелитель Матхуры

|udvaye o |
puruṣottamaḥ, suparṇoḍhaḥ, dvārakotsavaḥ ||42||

A или ā c последующим u илиū объединяясь образуют "o"

puruṣa + uttamaḥ = puruṣottamaḥ - Верховная Личность
suparṇa + ūḍhaḥ = suparṇoḍhaḥ - Похищенный Супарной (огромной птицей)
dvārakā + utsavaḥ = dvārakotsavaḥ - праздник для Двараки

|ṛdvaye ar |
kṛṣṇardhiḥ ||43||

A или ā c последующим ṛ или ṝ объединяясь образуют "ar"

kṛṣṇa +dhiḥ = kṛṣṇardhiḥ - процветание Кришны

|ḷdvaye al |
yamunalkārāyate ||44||

A или ā c последующим ḷ или ḹ объединяясь образуют "al"

yamunā + kārāyate = yamunalkārāyate

|edvaye ai |
kṛṣṇaikanāthaḥ, kṛṣṇaiśvaryam, svairam, svairī, svairiṇī ||45||

A или ā c последующим e или ai объединяясь образуют "ai"

kṛṣṇa + ekanāthaḥ = kṛṣṇaikanāthaḥ - Молящаяся об одном Кришне
kṛṣṇa + aiśvaryam = kṛṣṇaiśvaryam - Господствующая над Кришной
svaīram = svairam - Приводящий все в движение 

Это определяется сутрой svād īreriṇoś ca tathā которая не включена в сокращенную версию грамматики. Она означает: "После sva, īra и īriṇa также принимает вид "ai")

sva + īrī = svairī - Своенравный

sva + īriṇī = svairiṇī - Своенравная

|odvaye au |
kṛṣṇaudanam, kṛṣṇaudanam, prauḍhaḥ, prauḍhiśca ||46||

A или ā c последующим o или au объединяясь образуют "au"

kṛṣṇa + odanam = kṛṣṇaudanam
kṛṣṇa + aunnatyam = kṛṣṇaudanam
pra + ūḍhaḥ = prauḍhaḥ (Распростронение сутры 1.58 prād ūḍhoḍhyoś ca tathā - если после pra следует ūḍha и ūḍhi она принимае вид 'au'.)

pra + ūḍhiśca = prauḍhiśca

|idvayam eva yaḥ sarveśvara |
haryarcanam, haryāsanam, dadhyupendrasya, rukmiṇyeṣā, ityādi ||47||

I или ī становится "у" если дальше следуют Sarveśvara
hari + arcanam = haryarcanam - Почитаюший Хари
hari + āsanam = haryāsanam - Распологающий Хари
dadhi + upendrasya = dadhyupendrasya - 
rukmiṇī + eṣā = rukmiṇyeṣā - Разыскивающий Рукмини
iti + ādi = ityādi - Начинающий движение

|u-dvayaṁ vaḥ |

madhvariḥ, viṣṇvāśritaḥ ||48||

U или ū становится "v" если дальше следуют Sarveśvara
madhu + ariḥ = madhvariḥ - Враг Мадху
viṣṇu + āśritaḥ = viṣṇvāśritaḥ - слуга Вишну

|ṛ-dvayaṁ raḥ |

rāmabhrātrudayaḥ, rāmabhrātraiśvaryam ||49||

Ṛ или Ṝ становится "r" если дальше следуют Sarveśvara

rāmabhrāt + udayaḥ = rāmabhrātrudayaḥ - приносяший успех брату Рамы
rāmabhrāt + aiśvaryam = rāmabhrātraiśvaryam - Повеливающий братом Рамы

|ḷ-dvayaṁ laḥ |
śaklarthaḥ ||50||

Ḷ или ḹ становится "l" если дальше следуют Sarveśvara
śak + arthaḥ = śaklarthaḥ 

|e ay, ai āy |
kṛṣṇayutkarṣaḥ, gopyāyāsanam ||51||

E становится "ay" и "ai" становится "āy" если дальше следуют Sarveśvara
kṛṣṇe + utkarṣaḥ = kṛṣṇayutkarṣaḥ - Превосходящая Кришну
gopyai + āsanam = gopyāyāsanam - Распологающий гопи

|o av, au āv |
viṣṇaviha, kṛṣṇāvatra ||52||

O становится "av" и "au" становится "āv" если дальше следуют Sarveśvara
viṣṇo + iha = viṣṇaviha - Здесь Вишну
kṛṣṇau + atra = kṛṣṇāvatra - Здесь Кришна

|e-obhyām asya haro viṣṇupadānte |
hare ’tra, viṣṇo ’tra ||53||

После e/o находящимися в конце слова "а" упраздняется (заменяется аваграхой).
hare + atra = hare tra - Здесь Хари
viṣṇo + atra = viṣṇo tra - Здесь Вишну

|ay-ādīnāṁ ya-vayor vā |
kṛṣṇa utkarṣaḥ, yamunāyā arghaḥ, gopyā āsanam, viṣṇa iha, kṛṣṇā atra ||54||

Начиная с аy (аy, āy, av и āv если за ним следует Sarve'svara)  не  обязательной необходимости [пропуск] в "y" или "v"

kṛṣṇe + utkarṣaḥ = kṛṣṇayutkarṣaḥ = kṛṣṇa utkarṣaḥ - Превосходящая Кришну
yamunāyai + arghaḥ = yamunāyāyarghaḥ = yamunāyā arghaḥ - Награда для Йамуны
gopyai + āsanam = gopyāyāsanam = gopyā āsanam - Распологающий гопи
viṣṇo + iha = viṣṇaviha = viṣṇa iha - Здесь Вишну
kṛṣṇau + atra = kṛṣṇāvatra = kṛṣṇā atra - Здесь Кришна

|o-rāmāntānām anantānāṁ cāvyayānāṁ sarveśvare |
no upendraḥ ||55||

Нет никаких изменений в несклоняемом слове/междометии заканчивающемся на Ananta или "o" если за ним следует Sarveśvara

no + upendraḥ = no upendraḥ

|adaso’mīty asya |
amī acyutapriyaḥ ||56||

Нет сандхи у "amī", формы местоимения «adas» [когда Sarveśvara следует далее].

amī acyutapriyaḥ - Это Ачйутаприйа

|mahāpuruṣasya ca |
dūrāhvānādau yatnaviśeṣe vākyasyānte samṣīdhanapaḍhasya saṁsārī mahā-puruṣaḥ; plutasaṁjñaś ca || 57||

И [нет сандхи] у Mahāpuruṣa
В особых условиях вызванных удаленностью и т. п., Saṃsāra слова не будут становится Mahāpuruṣa в конце предложения. Эти [Mahāpuruṣa] также называется Pluta

|antya-sarveśvarādi-varṇāḥ saṁsāra-saṁjñāḥ |
āgaccha hare3, tiṣṭha hare3 ||58||

Звуки возглавляемые окончательным Sarveśvara получили имя Saṁsāra

āgaccha hare3

tiṣṭha hare3

|vicāre pūrvavākyasya saṁsāraḥ|

tamālo nu3, kṛṣṇo nu ||59||

В случаях обдумывания, Samsara главная в предложении

tamālo nu3, kṛṣṇo nu - или Тамале, или Кришне

pūrvārdhasya tv a-rāmaḥ syād id-utāv uttarasya hi |
vibhaktāvayavāt tasmāc cha-rāmo dvir bhavaty uta ||
harā3 icchatram etat te ? paṭā3 ucchatram ity api ||60||

Тем не менее, "a" [заменяет] предшествующую половину [Mahāpuruṣa], а "i" или "u" должны прийти на место второй половины. Более того, после этих разделений на части ("i" или "u"), "ch" удваивается. 

hare + chatram + etat + te = harā3 icchatrametatte
paṭo + chatram = paṭā3 ucchatram

 

Потому что они трудны для понимания, adyeva, halīśa, prārcchati, ṛṇārṇam, go'gram, gavendra и так далее будут описаны в секции глаголов и соединений.

Так заканчивается секция по описанию Sarveśvara sandhi